B 380-24 Divaḥśyeneṣṭihotra

Manuscript culture infobox

Filmed in: B 380/24
Title: Divaḥśyeneṣṭihantra
Dimensions: 17.8 x 8.6 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/3711
Remarks:


Reel No. B 380-24

Inventory No. 19692

Title Divaḥśyeneṣṭihotra

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.8 x 8.6 cm

Binding Hole(s)

Folios 10

Lines per Folio 9-10

Foliation figures in lower right-hand margin and word upper left-hand margins of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/3711

Manuscript Features

fols. 3, 7–10 are filmed twice.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||


atha divaḥśyeneṣṭināhautraṃ ||


yājurvaidikena hautraṃ karttavyaṃ ||


namaḥ pravaktra utyādi || pañcadasasāmidhenyaḥ || a(!)vāhanakāle || agnimagnaavaha || somamā


ivaha || agniṃ kāmamāivaha || āśā mā ivaha || ānumati mā ivaha || devāṃ ajyapā ityādi || (fol. 1v1–5)


End

atha sviṣṭakṛtaḥ || havyavāham abhiºº || ye 3 yajāmahe gniṃ sviṣṭaºº lagnir agneḥ preºº ṭ somasya


priºº lagneḥ priººṭ ceraṇasya priºº lanumatyāḥ priººṭ devānām ityādi || juṣatāṃ haviḥ sviṣṭam agneḥ ºº


apūrvau ṣaṭ ||sūktavāke || caraṇam idaṃ ºº kṛta || anumatir idaṃ ºº saṃsthājapāntaṃ prakṛtivat || iti


caraṇeṣṭiḥ || (fol. 10v1–5)


Colophon

iti divaśyenā apāyeṣṭināṃ hautraṃ samāptaṃ || śrīr astu śrīdevyārpaṇam astu || || (fol. 10v5–6)


Microfilm Details

Reel No. B 380/24

Date of Filming 18-12-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 30-08-2011

Bibliography