B 380-24 Divaḥśyeneṣṭihotra
Manuscript culture infobox
Filmed in: B 380/24
Title: Divaḥśyeneṣṭihantra
Dimensions: 17.8 x 8.6 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/3711
Remarks:
Reel No. B 380-24
Inventory No. 19692
Title Divaḥśyeneṣṭihotra
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 17.8 x 8.6 cm
Binding Hole(s)
Folios 10
Lines per Folio 9-10
Foliation figures in lower right-hand margin and word upper left-hand margins of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/3711
Manuscript Features
fols. 3, 7–10 are filmed twice.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha divaḥśyeneṣṭināhautraṃ ||
yājurvaidikena hautraṃ karttavyaṃ ||
namaḥ pravaktra utyādi || pañcadasasāmidhenyaḥ || a(!)vāhanakāle || agnimagnaavaha || somamā
ivaha || agniṃ kāmamāivaha || āśā mā ivaha || ānumati mā ivaha || devāṃ ajyapā ityādi || (fol. 1v1–5)
End
atha sviṣṭakṛtaḥ || havyavāham abhiºº || ye 3 yajāmahe gniṃ sviṣṭaºº lagnir agneḥ preºº ṭ somasya
priºº lagneḥ priººṭ ceraṇasya priºº lanumatyāḥ priººṭ devānām ityādi || juṣatāṃ haviḥ sviṣṭam agneḥ ºº
apūrvau ṣaṭ ||sūktavāke || caraṇam idaṃ ºº kṛta || anumatir idaṃ ºº saṃsthājapāntaṃ prakṛtivat || iti
caraṇeṣṭiḥ || (fol. 10v1–5)
Colophon
iti divaśyenā apāyeṣṭināṃ hautraṃ samāptaṃ || śrīr astu śrīdevyārpaṇam astu || || (fol. 10v5–6)
Microfilm Details
Reel No. B 380/24
Date of Filming 18-12-1972
Exposures 20
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 30-08-2011
Bibliography